________________
शुद्ध नव वैदिककर्मसुप्रवृत्तिःकार्या २६५३ दीक्षामहत्यस्ता ज्ञेयाश्चतुर्विशदिनाधिकाः ।
___खर्वदीक्षामध्ये तिस्रस्ताभ्यस्तु या न्यूनास्त्रिषडादिदिनात्मकाः ॥३६।। खर्वात्मकास्ता विशेयास्तन्मध्यगतपैतृकम् । यद्वा तदन्ते तत्कार्यमन्यत्कबलितं तया ॥३७॥
दीक्षावृद्धौ महत्या दीक्षया कर्म सत्रेध्वेवं गतं गतम् । न कार्यमिति वाच्यं किं दीक्षावृद्धौ कथंचन ॥३८॥ संप्राप्तमपि तच्छ्राद्धमवशाहवयोगतः । तदन्त एव कुर्वीत तस्या अपि पुनः कदा ॥३॥ दैवयोगेन चिवृद्ध महत्त्वं चेत्समागतम् । कारणान्तरसंगत्या तदन्ते चेत्कृताकृतम् ॥४०॥
दीक्षामध्यमृते न संस्कारः कर्तव्यः तच्छ्राद्धं भवतीत्याहुदीक्षामध्यमृतानपि । न संस्कुर्यान्नापि पश्येत् संस्कुर्यात्तद्वयतिक्रमे ॥४१॥ कर्मणो वैदिकस्यैवं प्राबल्यं प्रतिपादितम् । ब्रह्मविद्भिर्महाभागैर्धनस्तत्त्वदर्शिभिः ॥४२॥ दानतीर्थव्रतादिभ्यः कुछ भ्योऽपि विशिष्यते । वैदिकं तु महत्कर्म वैदिकं प्रभवेत्ततः ॥४३॥ शुद्धः सन्नेव कुर्वीत वैदिकं कर्म नाशुचिः । आशौचादशुचित्वं हि ब्राह्मणानां भविष्यति ॥४४॥