________________
२२५४
कपिलस्मृतिः अवशादेव भवति तन्निवेदितमोदनम् । ऊष्मादिरहितं पूर्व सुखोष्णं तत्कथं पुनः ॥२६॥ अत्यन्तोस्थासमायुक्त (?) श्राद्धयोग्यं भविष्यति । कर्म यद्देवपूजाथरव्यं एवं तद्धि(१)महात्मनि ॥२७०।। दैनन्दिनं प्रकथितं श्राद्धं तत्प्रातिवत्सरम् । नैमित्तिकमिति प्रोक्तं तेनतद्वाध्यते परम् ॥२७१॥ वोधोनमास्यत्तच्चाय(?) सम्यगेवव ाम्यहम् । एतस्य करणात्पश्चात्तत्कार्यमत एव वै ॥२७२।। एतच्छ्राद्धः प्रकथितः नान्य इत्येव सूरिभिः । तस्माच्छाद्धं तदिनैव अकृत्वैव कदाचन ॥२७३॥ कर्मान्यम्मोहतः कुर्यात्तद्धि सद्यः प्रणश्यति । यद्वदिकोक्त तत्कर्म ह्यग्निहोत्रं तथेष्टिकम् ॥२७४।। दर्शश्च पौर्णमासश्च तथैवाग्रयणं पुनः ।
औपासनं च कृत्वैव तस्मिन्नग्नौ ततः परम् ।।२७।। कुर्यात्त्रत्याद्विकर्माद्धं (?) इत्येव मनुशासनम् । वैदिका दुर्बलं कर्म दर्शादेःश्राद्धकर्म तत् ॥२७६।। अपि स्मात्तं यथा भूयः तेन बाध्यतरां भवेत् । वैदिकानन्तरं कार्यस्मातकर्मसुसन्ततं ॥२७७|| सर्वेभ्यःस्मातकर्मभ्यः श्राद्धमेकंमहत्स्मृतं । न साद्या(सद्यः)स्मातकर्म किंतु वैदिक कर्म हि ॥२७८।। प्रत्यक्षश्रुतिमूलत्वादग्निहोत्रसमं च तत् । औपासनं च कथितं तवयंतेन कृत्वैव(?) ॥२७॥