________________
३०७४
आङ्गिरसस्मृतिः
प्रायश्चित्तं वक्तव्यम् तस्य कार्यों व्रतादेशः प्रमाणार्थं हि दातृभिः। अज्ञानादुपदेष्टव्यः क्रमशः सर्व एव वा ॥३॥ भयादभ्युत्तरेत्कश्चिद्भयात ब्राह्मणं कचित् । एवं पापात्समुद्धृत्य तेन तुल्यफलो भवेत् ॥४॥ अनर्थितैरनाहूतैरपृष्टश्च यथाविधि। प्रायश्चित्तं न दातव्यं जानद्भिरपि च द्विजैः ॥५॥ तस्माजनैः प्रदातव्यमनुज्ञाप्य च पर्षदम्।। न चान्येषु प्रजल्पत्सु चैवं धर्मो न हीयते ॥६॥ पातकेषु शतं पर्षत् सहस्र महदादिषु । उपपापेषु पञ्चाशत् स्वल्पं स्वल्पेषु निश्चयः ॥७॥
___ पञ्चमहापातकिनः ब्रह्महा स्वर्णहारी च सुरापो गुरुतल्पगः । एतैः संयुज्यते योऽन्यः पतितैः सह पञ्चमः ॥८॥
पतिताः नारीपुरुषहन्ता च कन्यादूषी गवां च हा। चत्वारः पतिता प्रोक्ता यथा वै ब्रह्महादयः॥ उपपातकास्त्वसंख्यातास्ते च गोन्नादयस्तथा ॥६॥ इत्याङ्गिरसधर्मशास्त्रे पापपरिगणनं नाम
सप्तमोऽध्यायः।