________________
महालयविधवर्णनम्
अपिण्डकानि सपिण्डकानि च श्राद्धानि
युगक्रान्तिमनुश्राद्धं प्रेतश्राद्धादिकं तथा । अपिण्डकानि ख्यातानि सपिण्डानीतराणि च ॥६६०|| मद्दालयषोडशत्वे गजच्छायाऽत्र नो भवेत् । षण्णवत्यत्वसंख्यायै सा हि पञ्चदशत्वतः ॥६६१|| यया कया संख्यया वा तया षड्विधया भवेत् । महालयत्वस्य सिद्धिर्विशेषे तु फलं तथा ॥ ६६२|| सर्वत्रैवं समाख्याता प्रयासाधिक्यतः फलम् । प्रभवत्येव सुमहन्नात्र कार्या विचारणा ॥६६३ ॥
३०२१
महालयः
किल तत्र वै ॥६६४ ||
महालयः पाक्षिकोऽयं द्विविधः परिकीर्तितः । एकविप्राने कविप्रभेदेन एकविप्राख्यपक्षस्य स्वरूपं वच्मि पूर्वतः । महालयानां सर्वेषामापक्षान्तस्य केवलम् ॥६६५|| ये वृताः प्रथमदिवसे वान्येषां च केवलम् । त एव नान्ये कर्तव्याः पक्षान्ते श्राद्धदक्षिणा ||६६६ || एकदैव हि देया स्यान्न देया स्यात्तदा तदा । अनेकविप्रपक्षे तु प्रतिनित्यं च बाडबाः भिन्नभिन्नाः प्रकर्तव्याः प्रतिनित्यं पृथक् पृथक् । दक्षिणा च प्रदातव्या प्रतिपूषं पृथक् पृथक् ॥६६८|| प्रतिवर्गं न चेद्विप्रा वरणीया विधानतः । षड्दैवत्यं तु सर्वत्र नवदैवत्यमेव वा ॥६६६॥
||६६७॥