________________
३०२०
आङ्गिरसस्मृतिः चत्वारिंशद्देवताकमथवा पञ्चसंख्यया। पुनः समेतं तत्प्रोचुरतस्तद्विविधं स्मृतम् ॥६८०।। श्राद्धानि कानिचिद्भूयो देवतासहितान्यपि । अदैविकानि च पुनस्तानीमानि च भण्यते ॥६८१॥ वृद्धिश्राद्धं गयाश्राद्धं घृतश्राद्धं तथैव च। दधिश्राद्धं तृणश्राद्धममादीन्यखिलान्यपि ॥६८२।। सदैविकानि ख्यातानि प्रेतश्राद्धानि कृत्स्नशः। . अदैविकानि प्रोक्तानि सोदकुम्भानि कृत्स्नशः ॥६८३।।
अमादिश्राद्धे कर्तव्यानि प्रेतश्राद्धेषु सर्वत्र संकल्पो मुख्यतः स्मृतः । अभ्यनुज्ञापि परमा सा चात्राऽऽवाहनं मतम् ॥६८४॥ सपाद्यार्थ्यगन्धधूपदीपपुष्पाणि केवलाः। तिलाः सर्वत्र तूष्णीकाः कृत्स्नं वेदमनुं विना ॥६८५॥ तत्र पूजा प्रकर्तव्या पिण्डदानं च दक्षिणा । आवश्यक्यत्र परमा दध्याज्ये वस्त्रमेव च ॥६८६।। पूर्वाह्न एव कुर्वीत कुतपं नावलोकयेत् । पिण्डानि वायसेभ्यो वा गृध्र भ्यो वा निवेदयेत् ॥६८७।। न चेज्जलचरेभ्यो वा नान्यत्र तु विनिक्षिपेत् ।
एकोद्दिष्टाधिकारिणः भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥६८८।। मित्राय गुरवे श्राद्धं पितुर्मातुः स्वसुस्तथा। श्वशुराय श्यालकाय चैकोद्दिष्टं न पार्वणम् ॥६८६।।