________________
'गायत्रीमूलध्यारवर्णनम् ३१६३ यात्वित्यनुवाकेन हृदये वाऽर्कमंडले । देवीमावाह्य गायत्री ततो ध्यायेद्विजोत्तमः ॥१०॥ . पंचवक्त्रां दशभुजां षड्गी चरणत्रयाम् । त्रिपञ्चषष्टि ... गायत्री परमेश्वरी ॥११॥ वेदादिविद्याभूताशहुतरक्तदवो जगत् । ब्रह्मविष्णुशिव.श्चास्याः प्रथनावयवा अमी ॥१२।। ऋग्वेदः पूर्वचरणः यजुर्वेदो द्वितीयकः। सामवेदस्तृतीयस्तु चरणः प्रथितः परम् () ॥१३॥ महाद्रिमलयाऊरू वासौ रत्नाकरारमृताः । पूर्वादिप्रथमा कुक्षिः दक्षिणादिग्द्वितीयकाः ॥१४॥ पश्चिमादिक्तृतीयास्याः कुबेराशाचतुर्थका । उर्ध्वादिक्पश्चिमायादिगष्टेत्युक्ता यथाक्रमात् ॥१५।। इतिहासपुराणानि नाभिर्दिव्याति वै जगत् । गर्भान्तरंमरुदर्भश्छदासि च ततस्तनौ ॥१६॥ हृदयं धर्मशास्त्राणि बाहवो न्यायविस्तरः । शिरोधरागिरिपतिःशीर्षाणि च पृथक् पृथक् ॥१७।। छंदःशिरःशब्दशास्त्रं शिरःशीष द्वितीयकम् । शिरः कल्पस्तृतीयन्तु तञ्चतुर्थं निरुक्तकम् ॥१८॥ पंचमं ज्योतिष शीर्ष परमं परिकीर्तितम् । सितेकरगतिर्वक्त्रं वदनश्चेन्दुमंडलम् ॥१६॥ समीरणं च निश्वासः प्रसन्नो वायुरीरितः । कृष्णाभ्रपंक्तिरलकाः दोर्माला हिमदीधितिः ॥२०॥