________________
३०६८
आङ्गिरसस्मातः यदि चेद्वक्ष्यते सत्यं नियतं प्राप्यते सुखम् । यद्गृहीतो ह्यसत्येन न च शुध्येत कर्हिचित् ॥३॥ सत्येनैव विशुध्यन्ति शुद्धिकामाश्च मानवाः । तस्मात्प्रन हि यत्सत्यमादिमध्यावसानकम् ॥४॥ एवं तैः समनुज्ञातः सत्यं ब्रूयादशेषतः। तस्मिन्निवेदिते कार्येऽपसार्यो यस्तु कार्यवान् ॥५॥ तस्मिन्नुत्सारिते पापे यथावद्धर्मपाठकाः। ते तथा तत्र कल्पेयुर्विमृशन्तः परस्परम् ॥६॥ आप्तधर्मेषु यत्प्रोक्त यश्च सानुग्रहं भवेत् । परिषत् संपदश्चैव कार्याणां च बलाबलम् ॥७॥ प्राप्य देशं च कालं च यच्च कार्यान्तरं भवेत् । परिषचिन्त्य तत्सर्व प्रायश्चित्तं विनिर्दिशेत् ॥८॥ सर्वेषां निश्चितं यत्स्यायश्च प्राणान्न पातयेत् । आहूय श्रावयेदेको यः परिषन्नियोजितः ॥६॥ शृणुष्व भो इदं विप्र यत्त आदिश्यते व्रतम् । तत्तद्यलेन कर्तव्यमन्यथा ते वृथा भवेत् ॥१०॥ यदा च ते भवेवीणं तदा शुद्धिप्रकाशनम् । कार्य सर्वप्रयत्नेन न शक्त्या विप्रपूजितम् ॥११॥ . इत्याङ्गिरसधर्मशास्त्रे प्रायश्चित्तविधानं नाम
तृतीयोऽध्यायः