________________
सकृन्मातृकपैतृकमरणेप्रधानाप्रधानयोनिर्देशवर्णनम् ३०५१ यं दक्षिणस्थितं पिण्डं मातृवर्गे नियोजयेत् ।
तदिने परेधुर्वा सहगमने श्राद्धम् अत्र केचित्पुनः प्रोचुः प्रकारान्तरतः किल ॥६८३।। तदिने वा परेद्य यं भर्तारमनुगच्छति । भर्ना सहैव शुद्धिः स्यात् श्राद्धं चैकदिने भवेत् ।।९८४॥ पैतृकं मरणं यत्र तदेवाहुः प्रधानकम् । केचित्तु मातृकं प्राहुरेवं पक्षद्वयं स्मृतम् ॥१८॥ प्रचेता अत्र चोवाच स्वमतं तत्प्रवन्म्यहम् । भ; सह प्रमीतायाः मृतेऽहन्यपरेऽह्नि वा ॥६८६॥ आशौचं मरणोद्दिश्यं दहनादि तयोर्न तु। पुनः पक्षान्तरं प्रोक्त कैश्चित्तत्र महर्षिभिः ॥६८७|| पतिव्रता त्वन्यदिनेऽनुगच्छेद्या स्त्री पतिचित्त्यधिरोहणेन । दशाहतो भर्तुरघस्य शुद्धिः श्राद्धद्वयं स्यात्पृथगेककाले ॥६८८
तयोराशौचे मरणादि भर्तारमनुगच्छन्ती पत्नी चेदातवा यदि । तैलद्रोण्यां विनिक्षिप्य लवणे वा स्वकं पतिम् ॥१८६।। परं त्रिरात्रादहनं कुर्युस्ते बान्धवास्तया । श्राद्धं चैकदिने कुर्यु योरपि हि निर्णयः || एकोदिष्ट पोडशं च भर्तुरेकादशेऽहनि । द्वादशेऽहनि संप्राप्ते पिण्डमेकं द्वयोः क्षिपेत् ||६|| पितामहादिपिण्डेषु तं पितुर्विनियोजयेत् । ब्रह्मवादिमतं भूयस्त्वन्यद्वक्ष्यामि शोभनम् ॥६६२॥