SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ २५४८ कपिलस्मृतिः अपाकयोग्या अपि ताः तत्रत्यजनवाक्यतः । पितृणां तृप्तयेऽतीव तदोजनरसातले (लये) ॥२०२।। तबूच्युयारणं पाककाष्टायाजादिरापनम्(?) । पयोदध्याज्यमधुरशर्कराफलभोजनम् ॥२०॥ अपक्कचूर्णलवणभाजनासनसंचयः । समा स चनिकरणप्रवर्तन कृतावपि(१) ।।२०४।। अत्यंतासक्तमातीव (१) कार्याभवति केवलम् । न चेत्तं जन्मवैय्यर्थ प्राप्तोत्येवं न संशयः ।।२०।। स्नुषानामपि पुत्राणां पितृकार्यसमन्वयात् । तस्वं तत्कथितं सद्भिः न चेत्तत्त्वं न सिध्यति ॥२०६॥ पुत्राणां पितृकृत्येषु पृथिवीते तु इति मंत्रतः । तत्कृस्नद्रव्यताद्विप्रहस्तस्पर्शन(?) कर्मणः ॥२०७।। कारमुपितृत्वतोतीव (१) पुत्रत्वं सिध्यति सा। श्रुतिःप्राह शिवा पुण्या दिव्या शातपथाह्वया ।।२०८।। तस्मात्पुत्राः श्राद्धदिने पितॄणामतितृप्तये । तुष्टये च स्वयं पत्ना(तस्मात्)त्सर्ववस्तु(सद् नि भाजने ॥२०६ निक्षिप्तानि स्वमर्यादाजनेन तु ततः परम् । सम्यग्विलोक्य संप्रोक्ष्य गायत्र्या कूर्चवारिणा ॥२१०॥ विप्रहस्तेन मंत्रेण स्पर्शनं भावशुद्धितः । कारयित्वाऽतियत्नेन पल्यर्पितजलेन च ॥२१॥ दानं कुर्यात्तदनस्य नो चेत्सर्व तु निष्फलम् । न देवैखडाङ्गोपात्रेण(?) प्रेलपर्यटकेन च ।।२१२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy