________________
श्राद्धप्रकरणवर्णनम् पितृप्रिये कर्मणि तु यजमान(?)सताधिका। . कर्मयत्येव(१)कथिता स्वस्नुषा तत्समा मता ॥१६॥ पितृस्नुषा सा स्वस्नुषा वा श्राद्धपाके महात्मभिः । अभिषिक्ताध्यायधर्ममंत्रतंत्रक्रियादिभिः ॥१६॥ सामर्थ्येन तु या नारी पितृश्राद्ध ा पासि(गते । पाकक्रियां न कुरुते जा(या)माता मोहमास्थिता ॥१२॥ सा जन्मजन्मनि तरा(था)दुर्भगा पितृघातिनी । वन्ध्या दरिद्रा विधवा भवेदेव न संशयः ॥१६॥ मृतानां स्नुषया पाकं यवा(दि)लोके नराधमाः। मोहान्नाकारयिष्यन्ति पितृघ्नाः किल वै सतः ॥१४॥ सती श्वशुरयोःश्राद्ध कृततप्ताकजामिका(?) । सद्यो दौर्भाग्यमापन्ना जायते सूकरि(री)श्रु(पु)नः ॥१६॥ यदावहसनेपत्नीस्थालीपाकादिकर्मसु । कीति श्रुतिसिद्धा वै पित्र्ये पाके तदैव हि ॥१६६।। भार्यायां विद्यमानायां तद्रजोदर्शनात्परं ॥१९॥ तया न कुर्यात्पाकंचेत्पी(प्री)त्यथं प्रतिवत्सरम् ॥१६८।। निराशाः पितरस्तस्य (अव)मान्यानिराश्रयाः । क्षुत्तुष्णासहिता नित्याः प्रततुल्या दिवानिशम् ॥१६॥ वाष्पाविलाः प्राप्तदुःखा असंप्राप्तमनोरथाः । स्वपुत्रमपि तत्पत्नी शपन्तश्च दिवानिशम् ॥२००। अटन्त्यत्रैव सततं नित्यं भोजनकांक्षिणः । रजोदर्शनतः पूर्व तादृशं यदि ताः स्त्रियः ॥२०१॥