________________
श्राद्धप्रकरणवर्णनम्
२५४६ नेपालकं बलेनादि गव्यद्रव्येण वा पुनः । ते वै यवैः पुप्यकालैः पुण्यदेशैरशेषितैः ॥२१३॥ तीर्थैः पवित्रैः परमै वा(धी)णसुमुखैरपि । उच्छिष्टन च दिव्येन शिवनिर्माल्यतोपि वा ।।२१४।। वमनेनातिसौलभ्यतृप्तिकारकवस्तुतः।। राजतेन च पात्रेण महाभिश्रावणेन च ॥२१॥ तृप्तिन जायते तेषां किंतु तमुत्रं(तत्पुत्र) हस्ततः । कृतेन तद्विप्रहस्तसंस्पृष्ट्य क्षणपूर्वतः ॥२१६।। तत्पल्यपि तकीपाला (तत्काला) दानतोत्यंततुष्टिदा । तृप्तिस्साकथिताऽतीव तस्माच्छ्राद्धतु तत्करः ॥२१७|| आढ्यो वापि दरिद्रोवा वस्तु संपादितं तु यत् । द(त)द्भार्यामुखतस्सवं सयी(मी)चीनं विधानतः।।२१८।। कारयित्वा स्वयञ्चापि कृत्वा शुद्धमनाश्शुचिः । प्रत्नत्र सहस्तवस्त्रादि(?)मुखतः प्रोक्ष्य वस्तु यत् ।।२१।। प्रक्षाल्य प्रोक्षयित्वा च मंत्रामंत्रक्रियादिना । दद्यात् पितृव्यानितरान्सुमुखस्य प्रहृष्टधीः ॥२२०।। अतिपक्कमपर्वताक्षेमंदग्धं सकीलकम् । अहृष्टमस्पर्शयितं अप्रोक्षितमनादितम् ॥२२॥ पितॄणां न भवेद्वस्तु तस्मात्तन्न तथाचरेत् । यद्वस्तु यजमानेन न दृष्ट प्रीस्थितं(?)न तु ।।२२२।। तदस्पर्शपितु यद्वातत्प्रास्यायत्तुमोहतः(१)। भोक्ता चोरो भवेत्सद्यः तत्प्राशनमहांह (हैन) सः॥२२॥