________________
२५५०
कपिलस्मृतिः तस्मिन्ताताहिता ये वा पितरः खलु तत्क्षणात् । यमेन छिन्नजिह्वाःस्युः तद्दोषस्य निवृत्तये ॥२४॥ श्राद्धान्ते वामदेवाय महामंत्रजपः परं। ज्ञानज्ञानेकतादृक्तादुत्पन्नाद्यस्य शान्तये ॥२२५।। उपायःकल्पित.कापि वामदेवादिभिः पुरा । तस्मात्सम्यक्प्रवक्ष्यामि श्राद्ध कर्तृ मतां पराम् ॥२२६।।
औपासनानौपचनं प्रवरंचोत्तमोत्तमम् । न चेत्पाकादधो यत्तत्तदन्नं होमकर्मणा ॥२२७।। समये वाप्यधिश्रित्य प्रोत्क्षाद्वास्याभिधार्य च। हुत्वाभिमृश्य तत्सर्वमन्नशाकफलादिकम् ॥२२८।। प्रोक्ष्य मंत्रेण गायत्र्या व्याहृतीभिस्सतारकम् । स्वपत्नीकरनिर्मुक्त तत्पात्रे स्वकराम्मृते ॥२२६।। कारयित्वाथस्पर्शयित्वाथ(सर्व) (१) मंत्र विधानतः । तत्पात्रधारणं कुर्यात्प्राचीनावीतिनाखिलम् ॥२३०।। तदाज्यपात्रस्पर्शश्च कारयित्वापि सैन्धवं । वस्त्वन्तरेण संस्पृष्टं तद्विधाय च (१) ॥२३१।। जलपूर्व प्रदद्यात्तु पितृतीर्थेन तत्परम् । पृथकप्रदानाभावेन ह्यनौकरणलोपतः ॥२३२।। पिंडप्रदान एहीति पुनः श्राद्ध परेऽहनि । वमनेस्थाविप्रस्यतष्टातेलदर्भयोः (१) ॥२३३॥ उपन्यादे(दोदक(क)न (१) पुनः श्राद्धं परेऽहनि । अन्नादिस्पर्शराहित्यात्कभोक्त्रोः परस्परम् ॥२३४॥