SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रकरणवर्णनम् . . २५५१ पृथिवीतेति मंत्रेण पुनः श्राद्ध परेऽहनि । यजमानाप्रोक्षणेन हविषामनवेक्षणात् ॥२३॥ पाकात्परं तद्दिनेऽस्मिन्पुनः श्राद्ध परेऽहनि । पत्नीवचनसामर्थ्यो सति तस्य तु पैतृके ॥२३६।। तूष्टि(ष्णी)करणवा(रा)हित्यात्पुनःश्राद्ध परेऽहनि । दध्नः फलानां तद्भुक्ता(?) पत्न्या अपरिवेषणात् ।।२३७।। श्रमायनयनाकार्याद्वित्प्राणांतं पदे पदे । यजमानस्य भुक्त्यंते पूर्व दद्य(ध्य)न्नभक्षणात् ।।२३८।। तत्काक्षितयश्चशून्यात् (१) तथातस्यासमर्पणात् । आदिमध्यावसानेषु स्वकीयजलपात्रतः ॥२४०॥ स्वपल्यानीतसछीत (१) पानीय प्रश्नकून्यतः । निरन्तरैक तद्दृष्ट्वा पुनः श्राद्ध परेऽहनि ॥२४१।। आदिमध्यावसानेषु संप्रवीक्षणप्रश्नयोः। एहीत्याद्यजमानस्य पुनः श्राद्ध परेऽहनि ॥२४२॥ तद्भोक्ता दीयनाशेन (१) प्रापानाविसर्जनात् । ततःपिण्डददच्चापि(१) पुनः श्राद्ध परेऽहनि ॥२४३॥ यस्मै कस्मै तदिवसे पृष्टानां तत्प्रदानतः । तच्छ्राद्ध सद्य एव स्यान्नष्टमेवं न संशयः ॥२४४॥ तदिनेतिप्रयत्नेन दोमयेनानुकेवलम् (१) । कृत्वानेहस्यनप्तश्रात (?) न कुर्यात्तदलंकृति ॥२४॥ दम्पत्योस्तहिनेवा तत्रपाककृतामपि । मुखालंकरणं नैव प्रशस्तमतितद्विदः ॥२४६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy