________________
२६४२
वाधूलस्मृतिः जपस्तपः श्राद्धकर्म स्वाध्यायादिकमेव च । व्यथं भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम् ॥२०॥ श्राद्धं कृत्वा परदिने न द्विजान् भोजयेद्यदि । तच्छामासुरं लोके प्रवदन्ति विपश्चितः ॥२०१।। श्राद्धं कृत्वा परदिने ब्राह्मणान् भोजयेद्यदि । देवाश्च पितरस्तुष्टाः कर्तुः कुर्वन्ति संपदः ।।२०२।। श्राद्ध पाकमुपक्रम्य नान्दीश्राद्धं विवाहके। व्रतं चरति संकल्पे सूतकं तु न दोषकृत् ।।२०३।। श्राद्ध तु विकिरं दत्वा नाचामेन्मतिविभ्रमात् । पितरस्तस्य षण्मासं चण्डालोच्छिष्टभोजनाः ॥२०॥ सहोदराणां पुत्राणां पितुरेकदिने तथा।। श्राद्ध निमन्त्रणं वज्यं क्षरकर्म तथैव च ।।२०।। विधुरं च यतिं चैव सगोत्रं ब्रह्मचारिणम् । देवार्थे वरयेद्विद्वान् न पित्रर्थे कदाचन ॥२०६।। वासांसि वाससी वासो यो ददाति पितुर्दिने । तन्तु संख्यातवर्षेण देवलोके महीयते ॥२०७॥ अभिश्रवणहीनं तु यः श्राद्धं कुरुते नरः। तदन्नं मांससदृशं तद्रसं सुरया समम् ॥२०८।। उदफ्यायाः पतिं तावत्सूतिकायाः पति तथा । भाण्डस्पर्शनपर्यन्तं पैतृके वर्जयेतु धीः ॥२०६।। विभक्ता भ्रातरः सर्वे स्वस्वार्जितधनाः शनैः। दर्शाब्दिकं तथा पित्रोः श्राद्धं कुर्यात्पृथक पृथक् ।।२१०।।