SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणशरीरोपयोगः २६४१ काणस्तत्रैकवा हीनो द्वाभ्यामन्धः प्रकीर्तितः। चर्मखण्डनमक्षाणां शुनाघ्रातमरोचकम् ॥१६॥ पापपूरितदेहानां धर्मशास्त्रमरोचकम् ।। अहेरिव भृणागीतः स(म्मा)न्मानान्मरणादिव ।।१२।। कुणपादिव च स्त्रीभ्यः तं देवा ब्राह्मण विदुः। शान्तं दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम् ॥१६॥ तमग्रथं ब्राह्मण मन्ये शेषाः शूद्राः प्रकीर्तिताः । ब्राह्मणस्य च देहोऽयं नोपभोगाय कल्पते ॥१४॥ इह क्लेशाय महते प्रेत्यानन्तसुखाय च । दर्श तिलोदकं दद्याच्छुष्कवासा जलादहिः ॥१६॥ आद्रवस्रो यदि तदा निराशाः पितरो गताः। शिलातले पटे पत्रे रोमस्थानेषु कुत्रचित् ॥१६६।। ते तिला: कृमितुल्या:स्युस्तत्तोयं रुधिरं भवेत् । अङ्गुष्ठोदरमूले तु तिलानिक्षिप्य तर्पयेत् । ते तिला मेरुतुल्यास्स्युस्तत्तोयं सागरोपमम् ॥१६७॥ पानीयमप्यत्र तिलैवि मिश्र दद्यारिपतृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समा सहस्त्रं रहस्यमेतत्पितरो वदन्ति ॥१६॥ मासिके च सपिण्डे च प्रतिसंवत्सरे तथा । व्यर्थ भवति तच्छाद्धं वासुदेवं विना कृतम् ।।१६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy