________________
श्राद्धदानेचवाः
२६४३ संन्यासीबहुभक्षश्च वैद्यो वैखानसस्तथा। । • गर्भवान्वेदहीनश्च दानं श्राद्धं च वर्जयेत् ॥२१।। स्नाने दाने जपे होमे स्वाध्याये पितृकर्मणि। .. देवताराधने चैव त्याज्यदोषो न विद्यते ॥२१२।। प्रत्याब्दिके शतं जप्यं मासिके स्यात् द्विषट्शतम् । सपिण्डे त्रिसहस्रस्याच्छाद्धं त्रिंशसहस्रकम् ।।२१३।। मासिके पक्षमेकं स्यादाब्दिके च तदर्धकम् । एकोद्दिष्टे वत्सरं स्यात् पाण्मासं तु सपिण्डने ॥२१४|| महालये त्रिरात्रं स्यात् श्राद्ध त्वाकालिकं भवेत् । श्राद्धान्नं तिलहोमं च दूरयात्रां प्रतिग्रहम् ॥२१॥ सिन्धुस्नानं गयाश्राद्धं वपनं शवधारणम् । पर्वतारोहणं चैव गर्भकर्ता तु वर्जयेत् ॥२१६।। गर्भकर्ता तु यो विप्रो षण्मासाभ्यन्तरे यदि । श्राद्धान्नादीनि कुर्वाणो क्षिप्रमेव विनश्यति ॥२१७॥ मध्यंदिने दृढाङ्गो यः स्नानं त्यक्त्वार्चयेद्धरिम् । वैश्वदेवं च यः कुर्यात् स गुल्मव्याधिपीडितः ॥२१८।। पितरस्तत्र मोदन्ते गीयन्ते(१) च पितामहाः । प्रपितामहाश्च नृत्यन्ते श्रोत्रिये गृहमागते ॥२१॥ देशान्तरे दुरन्नानां प्रायश्चित्तद्वयं स्मृतम् । समुद्रगानदीस्नानं शिष्टागारेषु भोजनम् ॥२२॥ अनाचारस्य विप्रस्य पतितान्नं यतेस्तथा । शूद्रान्नं विधवान्नं च श्वमांससदृशं भवेत् ।।