SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २६७० विश्वामित्रस्मृतिः वैश्वदेवं प्रकुर्वीत दशपूर्वान् दशापरान् । यत्र यत्रैव सङ्कल्पः तत्र तत्र द्वयान्वितम् ||६६|| . प्राणायामं प्रकुर्वीत दशपूर्वान् दशापरान् । गर्भाधानं समारभ्य आधानान्तं विधीयते ॥ ७० ॥ विक्रीणीते परार्थं यो जपं वै दैवतार्चनम् । परार्थं प्रतिघातं च कुर्याद्दुर्ब्राह्मणं विदुः ॥७१॥ प्रमादेनाप्रयत्नेन कदाचितक्रियते यदि । अनुलोम विलोमाभ्यां मन्त्रराजं शतावधि ॥७२॥ दशप्रणव गायत्री द्विषट्कं प्राणरोधनम् । वर्णमाला जपेन्मत्रं शान्तिपाठं समाचरेत् ॥७३॥ अनृतवचनदोषं दुष्टसंसर्गदोषं अविहितकृतदोषं दुदु रान्नादिदोषम् । अहमिति दुरहं चासद्विजानामयूयं (थं ) हरति सकलदोषं मन्त्रराजो विलोमः ||७४ || स्नानं सन्ध्या मुक्तकाले द्विजो यः कुर्यान्नित्यं सर्वदोषं निहन्यात् । त्रयस्त्रिंशत्कोटिदेव प्रभावः तेनावश्यं प्राप्यते सद्विवेकः ॥७५॥ ! शतं त्रिलोकं त्रिशतं त्रिलोकं पादं त्रिलोकं त्रिपदं त्रिलोकम् ।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy