________________
नानामन्त्राणांजपेततन्मन्त्रैवप्राणायामः २६६६ तत्तन्मूलं विनामन्त्रं प्राणायामं चरेद्यदि । सङ्कल्पा निष्फलं यान्ति विघ्नं कुर्वन्ति देवताः॥५॥ उपक्रमोपसंहारकारिपादो द्विधाकृतः । नित्यं नैमित्तिकं काम्यं त्रिविधं निष्फलं भवेत् ॥५६।। प्राणायामं स्मरेदन्यं जपमन्यवृथा क्रिया। यः करोति समूढात्मा द्विविधे निष्फलो मनुः ॥६॥ पादाधं पादमात्रं च द्विपादं च त्रिपादकम् । चतुः पादं(ष्पदं)पञ्चपाद(पद)षट्पाद(पदं) सप्तपादकम् ॥६१ अष्टपाद(अष्टा पदं)नवपदमशीतिं च शतं तथा। तत्तन्मूलं समाश्रित्य प्राणायामो विधीयते ॥६॥ निगमादिषु सर्वेषु आगमादौ तथैव च । तत्तन्मूलं प्रतिग्राह्य प्राणायाम प्रकल्पयेत् ॥६३।। एकाक्षरं द्वयक्षरं च त्र्यक्षरं चाधिकं च वा। सर्वथा मूलमन्त्रेण प्राणायाम समाचरेत् ॥६४॥ चार्वाकशैवगाणेश (सौर ) वैष्णवशाक्तिकाः। तेषां जपे तन्मूलैश्च प्राणायामान् समाचरेत् ।।६।। श्रौतहोमे दशावृत्तिः सायं प्रातस्तथैव च । पक्षहोमे पञ्चदश पशुबन्धे च विंशतिः ॥६६।। प्रायश्चित्ते चतुविशहत्विजश्चैकविंशतिः । यत्र कुत्र प्रमादश्च प्राणायामास्त्रयोदशः ॥६७|| औपासनद्वये चैव प्राणायामाश्चतुर्दश ।। सायं प्रातश्च मध्याह्न प्राणायामास्तु षोडश ॥६८॥