________________
२७८६
नारायणस्मृतिः आतिश्य ( ? प्राशनस ) करणार्थ तु मधुपर्केपशोर्वधः । शूद्रान्नभोज्यता विप्रैः तीर्थसेवी च दूरतः ॥३॥ सर्ववर्णेषु भिक्षूणां भैक्षाचयं विधानतः । ब्राह्मणादिषु गेहेषु शूद्रस्य पचनक्रिया ॥४॥ भृग्वग्निपतनं चाष्टौ कर्माण्येतानि वर्जयेत् । अवर्जयित्वात्वेतानि शास्त्रोक्तमिति बुद्धितः ॥५॥ कलौ युगे विशेषेण पतितस्स्यान्न संशयः । कृतादौ तु महीपालो वेनो नाम नृपोत्तमः ॥६॥ शशास पृथिवीं सर्वी सकुलाद्रिमहार्णवाम् । दुरात्मा स तु कृत्येन ब्राह्मणानन्वशासत ॥७॥ यूयमद्यप्रभृति वै समुद्र यानमार्गतः । द्वीपाद्वीपान्तरं गत्वा कुरुध्वं सर्वविक्रयम् ॥ ८॥ विधवापुनरुद्वाहं यथेच्छं न विचारणा । पशुभक्षमातिथ्यव्याजेनाचरथ द्विजाः ॥६॥ गृहे पचन्तु युष्माकं शूद्राःश्राद्धोऽपि नित्यशः । तीर्थसेवाव्याजमात्रात् त्यजध्वं श्रौतकर्म च ॥१०॥ यतयस्सर्ववर्णेषु भिक्षां कुर्वन्तु कामतः । ब्राह्मणाश्शूद्रगेहेषु भुञ्जन्तु च यथेच्छया ॥११॥ कालासहिष्णवो वृद्धाः भृगुपातं चरन्तु भोः। . यो मच्छासनमत्युग्रमन्यथाकर्तुमिच्छति ॥१२॥ असिना तीक्ष्णधारेण वध्य एव न संशयः । इति वेन वचश्श्रुत्वा पर्यतप्यन्त पीडिताः ॥१३।।