________________
कलौवर्ण्यकर्मणां निषेधवणनम् २७८५ दिश्यैशान्यां तथाऽऽग्नय्यां निऋत्यां मरुतो दिशि । मध्ये च स्थापयेद्विप्रः कलशान् द्विशतं क्रमात् ॥३॥ शुद्धोदकैस्समापूर्य नालिकेराम्रपल्लवैः।। समलङ्कृत्य विधिवत् वरुणं च प्रचेतसम् ॥४॥ आवाह्यापी पतिं चैव सुरूपिणमथाह्वयेत् । नैवेद्यान्तैस्तमभ्यर्च्य ऋत्विग्भिस्सहदेशिकः ॥५॥ शन्नोदेवीस्त्वापो वा द्रुपदादिव इत्यपि। आपोहिष्ठाहिरण्याद्य मन्त्रैस्सम्मन्थ्य मन्त्रवित् ॥६॥ गायत्र्या प्रणवेनैव त्ववरोहणमार्गतः। सकू.ःश्च (१) स्थानं प्रोक्षणमेव वा। कारयेत् सर्वपापेभ्यो मुच्यते नात्र संशयः ॥७॥ इति श्रीनारायणस्मृतौ सहस्रकलशाभिषेको नाम
षष्ठोऽध्यायः।
अथ सप्तमोऽध्यायः
नारायण उवाच । कलौ तु कानि कर्माणि वानि परिचक्ष्व मे ।
दुर्वासा उवाच । शृणु नारायण ब्रह्मन् सावधानतयाऽद्य मे ॥१॥ कलौ तु पापबाहुल्यात् वर्जनीयानि मानवैः । विधवापुनरुद्वाही नौयात्रा तु समुद्रतः ॥२॥ १७५