________________
૨૭૮૪
नारायणस्मृतिः । द्वीपान्तरगतौ चैव चण्डालस्त्रीनिषेवणे । । सन्ध्यादिकर्मणां चैव श्राद्धादीनां.च लोपने ॥५१।। ब्रह्मनादिसहावासे तुलुष्कादिसमागमे। । सर्वेषामपि पापानामियमेका हि निष्कृतिः ॥५२।। भक्त्या परमया युक्त इमां निष्कृतिमाचरेत् । पराकमप्यकुर्वाणः पञ्चविंशतिसङ्ख्यया ॥५३॥ तप्तत्रिशतपूर्व तु भूगर्भ प्रथमं चरेत् । . गोगर्भ वटगर्भ च सर्व साङ्ग समाचरेत् ॥४॥ ब्राह्मः पूर्ववच्छुद्धो जायते स्फटिकोपमः।
स्वकर्म परकर्मा) जायते तदनन्तरम् ॥५॥ इति श्रीनारायणस्मृतौ विशेषविधानंनाम पञ्चमोऽध्यायः ।
अथ षष्ठोऽध्यायः
नारायण उवाच । सहस्रकलशस्नानं कथं कायं महामुने ।
दुर्वासा उवाच । स्वर्णराजतताम्रांश्च मृण्मयान्वा विशेषतः ॥१॥ ससूत्रवस्त्रान् सच्छिद्रान सालङ्कारान्सुधूपितान् । सहस्रसङ्घथान् कलशान तण्डुलादिपरिष्कृते ॥२॥