________________
२८२४
शाण्डिल्यस्मृतिः मरीचं शीरकं चैव निष्पावं राजमाषकम् । महामाषं सर्षपं च कृष्णमाष तथैव च ॥११३।। माषमुद्गं महामुद्गं मुरसी शाकिनी तथा। शटं शिगुकं चैव जीवन्त्यागस्त्य पथ्यवाक् ।।११४|| शृंगिबेरं कुलुत्यं च व्याघ्र सिंह तथैव च । शस्तान्यन्यानि दुशनि सुभृतं कारयेद्बुधः ।।११।। कोशातकमलाबुं च दूरतः परिवर्जयेत् । जीरकाद्यविमिश्राणि नालिकेरयुतानि च ॥११६।। समरीचानि कार्याणि व्यञ्जनानि रसैस्सह । पयोमिश्राणि शाकानि हिङ्ग्वमित्राणि साधयेत् ॥११७।। आसुरं स्याद्विदग्धं यदपक्वं रौद्रमेव च । दैवं शृगु तमेवातः कर्म शृगु च तहविः ।।११८ केशकीटादिभिर्दुष्ट विदग्धमशृतं तु वा । शाकौदनादिकं सवं सर्वथा परिवर्जयेत् ॥११६।। मुद्गान्नं च गुडान्नं च पायसान्नं विशेषतः । शक्तश्चेदानयेन्नित्यमपूपान्भक्ष्यमेव च ॥१२०।। पर्वणि अपयेदन्नं पायसं द्वादशीषु च । सर्वेषां पयसां शुद्धं गव्यं चेति निगद्यते ॥१२१।। अशुद्धस्तु दशाहानि प्रसूतायाश्च गोपयः । पलाण्डुलशुनामेव्यं खादयन्त्या पयस्तथा ॥१२२।। अनुनारहितायाश्च निक्षिप्तायाश्च गोः पयः । तथैवाधिकृतायाश्च लामं प्राप्त पयस्तथा ॥१२३।।