________________
निषिद्धपयोविवरणम्
२८२५ देशकालातिवृत्या च यस्या ऊधसि संस्थितम् । क्षीरं तस्यास्त्वकर्मण्यं विना वत्सं च दुह्यते ॥१२४|| विद्वौजामप्यकर्मण्यं प्रसलंते (१) निवृत्तितः । वृषस्यन्त्यास्तथा क्षीरं वाहार्थे या च कल्पिता ।।१२।। तं कर्मण्यमासां च वत्सो यत्यावमन्यते । रुद्रादिव्यपदे.शेन्यो याश्च गावस्तदङ्किताः ॥१२६।। पयस्तासामकर्मण्यं लीलं यत्सविरैरपि । कर्मण्यं पय आहृत्य पायसं कारयेद्धविः ॥१२७।। अपूपं च गुला(डा)न्नं च नन्दायां सगुणं हविः ।। वैशेषिकेषु कुर्वन्ति दिवसेषु विशेषवत् ।।१२८।। पाकं पायसपूर्वाणां सन्त्येषां च यथाबलम् । सङ्क्रान्तिर्जन्मनक्षत्रं श्रवणं द्वादशीव्रतम् ।।१२।। पर्वद्वयं समुद्दिष्ट सविशेषक्रियाविधौ । चन्द्रसूर्योपरागे च प्रादुर्भावदिनेषु च ॥१३०।। मासःषु महाहर्षे विशेषाराधनं हरेः । विदुदुनिमित्ते च दुःस्वप्ने संजातेऽपि महाभये ।।१३।। आगतेषु च भक्तषु कुर्याद्व शेषिकी क्रियाम् । द्रव्यहीना यदि भवेत् कर्म वैशेषिकं वृथा ॥१३२॥ निर्धनोऽपि यथाशक्ति कुर्याद्भुक्तषु विस्तृतम् । केवलेनोदनेनापि शाकान्नस्वशृतेन च ॥१३३।। नत्यं कर्म विधेयं वै भक्तानां शुद्धचेतसाम् । सुपक्षेषु च सर्वेषु परिमृज्याम्बुनाखिलम् ॥१३४।।