________________
दुष्कर्मणांप्रायश्चित्तवर्णनम् २६२१ अत्यमिष्टोममुख्यान्तान् क्रमात षट्छदितः परम् । सद्रव्येणैव विधिना न्यायलब्धेन धर्मवित् ॥६८४॥ यजेतव्यं पुरोक्तन न मार्गेण कदाचन । दौर्ब्राह्मण्ये परिहृते येन केन प्रकारतः ॥१८॥ तदुत्तरक्रमाणां चेदनुष्ठानस्य शून्यतः । अभावात्प्रत्यवायस्य करणं मास्तु पूर्ववत् ।।६८६॥ कर्मणो यस्य वा लोके समनुष्ठानशून्यतः । प्रभवेत्प्रत्यवायोऽयं कर्मणस्तस्य केवलम् ॥६८७|| अत्यन्तावश्यकत्वेन कतव्यत्वं प्रकीर्तितम् । तद्भिन्नानां कर्मणश्चेत् करणेऽभ्युदयं परम् ।।६८८।। पुनस्त्वकरणे तेषां प्रत्यवायो न विद्यते । पञ्चपातकभिन्नानां पातकानां द्विजन्मनाम् ॥१८॥ गायत्री जप एवस्यान्निष्कृतिः शास्त्रसंमता । शतं सहस्रमयुतं नियुतं न्यर्बुदं तथा ॥६६०|| तत्तत्कार्यानुगुण्येन व्याहृतीनां जपोऽथवा । सोमातिरेकादिषु च महादानादिषु क्वचित् ।।६६ उपनीतिः पुनरपि . क्रूरकर्मसु केवलम् । परगर्भादिकं चापि कार्यमेवेति निष्कृतौ ॥१२॥ प्रवदन्ति महात्मानः नदीनानादिकानि च। कृच्छ्रप्रतिनिधित्वेन केचिदाहुश्च पापिनाम् ॥१३॥