SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः॥ * विश्वामित्रस्मृतिः * अथ प्रथमोऽध्याय नित्यनैमित्तिककर्मणांवर्णनम् सहस्रदलपङ्कजे सकलशीतरश्मिप्रभे। वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।। प्रसन्नवदनेक्षणं सकलदेवतारूपिणं । स्मरेच्छिरसिपावनं तदविधानपूर्व गुरुम् ।। १ ।। आह्निकम् चतुःपञ्चघटीमानं मुहूतं ब्रह्मसंज्ञितम् । पञ्चपञ्चघटी ज्ञेया उषःकाल इतीष्यते ॥२॥ ऋतुबाणघटीमानमरुणोदयसंज्ञितम् । . उषः पञ्चघटीमानं प्रातःकाल इति स्मृतः ॥३॥ एवं ज्ञात्वां प्रभाते तु नित्यकर्म समाचरेत् । नित्यनैमित्तिके काम्ये कृते काले तु सत्फलम् ।।४।। ब्राह्म मुहूर्त उत्थाय कृत्वा शौचं समाहितः । स्नानं कुर्यादुषःकाले आत्मार्थमरुणोदये ॥५॥ प्रातःकाल जपं कुर्यान्नित्यनैमित्तिकं विदुः। . रश्मिमन्तं समालोक्य उपस्थानं समाचरेत् ॥ ६ ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy