________________
२६८८
आङ्गिरसस्मृतिः न चेदोषो महानेव भविष्यति न संशयः ।
स्वीकृत्यनन्तरमौरसोत्पत्ती स्वीकृत्य परपुत्रं यः संजाते त्वौरसे पुनः ॥३६४॥ पुरोक्तान्यन्यथाकृत्वा मोहात्तदहितं चरन् । प्रलपस्तदुरुक्तानि मम मास्त्वयमद्य वै ॥३६।। वदेत्पापी महाक रस्तेन भूर्भाग्वत्यलम् । तं देशाद्धार्मिको राजा ताडयित्वा प्रवासयेत् ॥३६६।। सर्वस्वं तस्य गृह्णीयात्तस्मिन् जनपदे न चेत् । न वर्षेत्किल पर्जन्यः राष्ट्रक्षोभोऽपि जायते ॥३६७।।
पुत्रप्रदानसमये यदुक्त तत्कर्तव्यम् । पुत्रप्रदानसमये तत्पित्रोहिकेण या। वागुक्ता तां ततः काले तिरस्कर्तुं न शक्यते ॥३६८।। तद्वन्धुभिस्तेन राज्ञा तैर्जनैतृदापकैः । तद्भार्याभिस्तत्तनयैर्येन केनापि वा पुनः ॥३६६।। पुत्रप्रदानसमये प्रोक्तवाक्यं तु तत्परम् । अल्पं महदशक्यं वा शक्यं वा तन्न लवयेत् ॥३७०।। स्वकार्याय पुरा प्रोक्त्वा जनानां पुरतो दृढम् । इच्छंस्तदन्यथयितुं यतते यस्तु या जडा ॥३७१।। ऊध्वं लोकं न यातो वै भ्रूणहत्यामवाप्नुतः ।
भर्तुः पितुर्वा वाक्यातिक्रमे स्वपुत्रहितमिच्छन्त्यो भर्तृ वाक्यं पुरोदितम् ॥३७२।।