________________
३१५४
भारद्वाजस्मृतिः दत्वा समस्तव्याहृत्या परिषिच्यानभाजनम् । प्रणवेन जलंध(द)त्वा तन्नैवेद्यं निवेदयेत् ।।१०।। ततः सपुष्पहस्तेन दक्षिणेन द्विजोत्तमः । पात्रस्थमन्नं त्रिः स्पृष्ट्वा स्पृष्ट्वा स्पृष्ट्वा निवेदयेत् ॥१०२॥ पुष्पं दत्वा ततो हस्तं प्रक्ष्याल्याष्टोत्तरं शतम् । जपेदष्टाविशतिं वा यथाशक्ति च संकटे ॥१०३।। अंगुल्याक्षसृजावापि गायत्रीं द्विजसत्तमः । अलाभेऽत्रोक्तपात्राणां पत्रपात्रेषु शोभने ॥१०४॥ शास्त्राविरोधभूजावलतिका वीरुधामपि । निवेद्य प्राक्समाख्याते दुर्लभेऽतीव सोमपाः ॥१०॥ होमोक्तधान्यजान्नं वा कंदमूलफलानि वा । गोक्षीरं दधिखंडं वा लड्डुकादिकमेव वा ॥१०६।। इतरद्भुक्तिजातं वा विशेषसुलभन्तु वा । निवेदयेत्तु नैवेद्यं द्रव्यैः सर्वप्रकारतः ॥१०७॥ पश्चादाचमनं दत्वा नैवेद्यं तद्विसर्जयेत् । ततः संप्रोक्ष्य तत्पानकरं वासस्ततोऽर्पयेत् ॥१०८।। अलंकारानुभूषण पश्चात्ताम्बूलमुत्तमम् । क्रमेण कृत्वा त्रितयं मूलमंत्रेण मन्त्रवित् ॥१०॥ अन्यानि यानि देयानि दद्यात्तान्यात्मविद्यया । पश्चादुत्थाय सद्भत्त्या गंधपुष्पाक्षतान्वितम् ॥११०॥ जलमंजलिना दद्याचालकोदकमंत्रतः। ज्ञानेन प्रमादेन द्रव्यालाभेन वा यदि ॥११॥