________________
२७२४
लोहितस्मृतिः आपन्निवारकस्सोऽयं दौहित्रस्तस्य चोदितः । विधवा या पितभ्रातृकृता पुत्रग्रहे तु या ॥२४२।। अभ्यनुज्ञा ज्ञातिमता चेद्वन्धूनां च ग्रामिणाम् । जनानामपि शिष्याणां श्रोतृणामपि कृत्स्नशः ॥२४३।। युक्तत्वेनैककण्ठ्याच त्तथास्त्विति मनोर्मतम् । तदा तु ग्रहणं ज्ञाते न्यस्य तु कथंचन ॥२४४॥ कदाचिदपि पुत्रस्य ग्रहणे समुपस्थिते । अपुत्रिणोस्तदाभ्रातृमध्येज्येष्ठान्त्ययोः किल ॥२४॥ एकस्य ग्रहणं कायं धर्मतो यस्य कस्य वा। . ग्रहणं त्वेकपुत्रस्य सर्वेषामप्यसम्मतम् ॥२४६॥ न ज्येष्ठस्य कनिष्ठस्य पङ्गोमू कस्यरोगिणः। अन्धस्य बधिरस्यापि क्लीबस्य श्वित्रिणोऽपि वा ॥२४७॥ ग्रहणं नैव कुर्वीत कुर्याद्यदि वृथैव सः। औरसैरपि तैः पुत्रैः पङ्गुमूकादिभिर्जडैः ॥२४॥ निरंशैर्वेदमन्त्रैकन (१) धिकारनिदानकैः। निष्प्रयोजनकैः तुच्छैः नाममात्रैकभाजनैः ॥२४॥ भरणीयैरन्नपानप्रदानमुखतस्तराम् । प्रयोजनं किमप्यस्ति तदुत्पन्नैः कथंचन ॥२५॥ वर्गत्रयात्परं तेषां मूकाद्यौरससन्ततौ । भवेद्ब्राह्मण्यपौष्कल्यं तत्पूर्व तस्य खर्वता ॥२५॥ मन्त्राद्य चारणाभावात्तक्रियाणां च लोपतः । तथा तावत्प्रकथितं धर्मज्ञैस्तैर्महात्मभिः ॥२५२।।