________________
परधनापहारकाणांदण्डविधानवर्णनम् २७२३ भवन्ति किल भूयोऽपि केचिदुष्टजनास्तराम् । परद्रव्यापहर्तारः नित्यचौर्यैकवृत्तयः ॥२३॥ कथं ज्ञातेविभक्तस्य धनं तूष्णीं दुराशयाः । कदा केन वरिष्याम इतिचिन्ता समन्विताः ॥२३२॥ अनृतानि च वाक्यानि प्रलपन्तस्ततस्ततः । सतां प्रद्वषिणोऽतीव वर्तन्ते पापिनो जडाः ॥२३३॥ तान्नित्यं धार्मिको राजा विचार्य शठबुद्धिकान् । धर्मेण चारमुखतः तया व्याभाषणादिना ॥२३४॥ तेषां परेषां विदुषां धर्मज्ञानां मिथोक्तितः। विचार सूक्ष्मयाबुद्धया समालोच्य ततः परम् ॥२३॥ स्वीकृत्य दण्डयित्वा च छीत्कृत्य च तदा तदा । राष्ट्रात्प्रवासयेदुष्ठान सन्तस्सम्यक्प्रपूजयेत् ॥२३६।। दानमानादिना नित्यं तेनात्य सुमहात्मनः । भूतियशो भगश्वायुर्वर्धन्तेऽन्वहमञ्जसा ॥२३७।। अपुत्रधनमात्रे स्युतियो नित्यमेव वै। दौहित्राजनने यत्नाद्धतुं यत्ता भवन्ति वै ॥२३८॥ दौहित्रजनने सद्यो नष्टकामास्तथा पुनः । निशानित्यदुःखाश्च कश्मलं प्राप्नुवन्ति च ॥२३६।। श्वश्रूश्वशुरयोः पित्रोः पत्यभाये ततः पुनः । अभ्यनुज्ञाप्रदानेऽस्या अपुनिण्या विपद्यपि ॥२४०।। सङ्गच्छते कदाचित्तु पुत्रग्रहणकर्मणः ।। अधिकारो मनुप्रोक्तः आपत्सापुत्रशून्यता ॥२४॥