________________
॥ श्रीगणेशाय नमः॥ * कपिलस्मृतिः *
कपिल-शौनक-संवादवर्णनम् वेदनिन्दकानां दूषणम् :पुरा तु शौनकः श्रीमान्भाविनं पतिमीक्ष्य वै । मीनोत्यंतं कलौ भूम्यां तिष्ठेद्विप्रत्वमित्यसौ ॥१॥ अत्यन्तं चिन्तयाविष्टः कपिलं विष्णुरूपिणम् । अवशादागतं वीक्ष्य प्रहृष्टः सत्त्वरं तदा ॥२॥ समुत्थायाऽभिवाद्यैनं गामय॑मुदकं शिवम् । कल्पयित्वा नष्टश्रमं पश्चात्प्राञ्जलिरब्रवीत् ।। ३ ।। कलौ पापैकबहुले धर्मानुष्ठानवर्जिते । . . कथं तिष्ठति विप्रत्वं भूतले वद मे महन् ॥ ४॥ संशयोऽतीव सुमहान् वर्त्तते छिन्धि नु(मे)विभो। नितेन(शौनकेन)हन(कृतः)प्रश्नः कपिलः स सनातनः ॥५॥ स्मयं कृत्वा जगद्भर्त्ता सस्मितं वाक्यमब्रवीत् । त्वं महासि सर्वज्ञः सर्ववेदविदाम्वरः॥६॥ अग्रगण्यश्च भक्तानां वरिष्ठो ब्रह्मवादिनाम् । अष्टादशानां विद्यानां कोशभूतो महाद्युतिः॥७॥ ऐकायोगत्व(?) नानात्वं समवायविशारदः। क्रियाकल्पविशेषज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ ८॥ १५६