________________
२५६८
कपिलस्मृतिः स्वगोत्राद् भ्रश्यते नारी विवाहे सप्तमे पदे । लाजाहोमप्रधानाभ्यां प्रवेशो भगोत्रके ॥४१०|| स्त्रीजाते सर्वकार्येककर्तृत्वाभार ईरितः। नित्यं पराधीनता च न स्त्रीस्वातन्त्र्यमर्हति ॥४१॥ बाल्ये पित्रोरधीना सा पत्युरेव तु यौवने । वार्धके तनयानाञ्च स्वातत्र्यं न कदाचन ॥४१२।। कन्यादाता ब्रह्मलोकं पुत्रदो निरयं व्रजेत् । दाक्षिण्यमपि कारुण्यं कृपा यत्र प्रजायते ॥४१३।। पितृबन्धुगुरूक्तिश्च तत्रापदि कुलस्य च । यदि स्यात् बहुपुत्रत्वं तदैकस्यैव केवलम् ॥४१४॥ स्वगोत्रिणे स्वान्यभ्रात्रे स्वकुलीनाय वै सते । नैच्यन्यङ्ग करहितो लोभाशा परिवर्जितः ॥४१॥ दीयमानस्य तस्यापि न्यंगनैच्ये यथातराम्(१) । न भवेतां तथालोच्य तस्य वृत्ति तथादृढाम् ॥४१६।। एवमेतादृशीं सम्यक् दृढयित्वेति लोकतः । राजतोऽपि विनिश्चित्य दानं कुर्यादिति श्रुतिः ॥४१७॥ एवं दत्तस्य पुत्रस्य काले बहुगते ततः । केषुचिच्छुभकृत्येषु मातामहविवादतः ॥४१८।। शास्त्राणि भिन्नभिन्नानि बहूनि किल सन्ततम् । व्यक्तानि मतभेदेन तस्य मातामहद्वयम् ॥४१६।। जनन्या जनकश्चेति जनको ग्राहकस्य च । त्रेधा विकल्पितो...बभूव किल केवलम् ॥४२०।।