SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ ३१ ४८ भारद्वाजस्मृतिः पश्यादनंतरं पृथ्वि ततो गंधाधिदिभित्रिभिः । उपर्युपरिसंपूज्य धर्मादीनध पूजयेत् ॥३६॥ धर्मज्ञानंच वैराझं ऐश्वर्यचेत्यनुक्रमात् । आज्ञेयदिक्षुकोणेषु चतृष्वापि यथाक्रमं ॥३७।। अधर्माज्ञानवैराग्यनैश्वर्याणि ततः क्रमात् । पूर्वादिषु महादिक्षु यजेत्पीठोपरिद्विजेः ॥३८॥ ततस्तन्मध्यमस्थाने चंदनप्रमुखैत्रिभिः । महासिंहासनध्यात्वा दिव्यं समभिपूजयेत् ॥३६।। तदूर्ध्वग्न्यर्कसो(मा)नां मंडलानि ततः क्रमात् । उपर्यपरिगंधादि त्रितयेन समर्चयेत् ॥४०॥ ततस्तदूवंतस्योरजः सत्वंददूर्ध्वतः । चंदनानि त्रयेणैव गुणत्रयमधार्चयेत् ।।४१॥ पीठस्यांतः पूर्वदले पूजयेदणिमाह्वयं । लघिमाह्वयमाग्नेय्यां महिमाख्यंत्तुदक्षिणे ॥४२॥ प्राप्ति निमृतिदिग्भागे प्राकाम्यं पश्चिमे दले । ईशित्वंवायुदिक्पत्रे वसित्वं यक्षदिग्दले ॥४३॥ यी ईशानदिग्दले पश्चात् सर्वज्ञत्वं विचक्षणः । चंदनत्रितयेनैव ऐश्वर्यादिमर्चयेत् ॥४४॥ तद्वहिः पूर्वदिक्पत्रे प्रज्ञामनलदिन्दले। धृतियमककुत्पत्रे क्षेमां निभृतिदिग्दले ॥४शा शांतिवरुणदिक्पत्रे स्मृति वायुककुद्दले । कात्तिः मुत्तरदिक्पत्रे शृतिमीशानदिग्दले ॥४६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy