SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ जपविधानकथनम् जपस्येकस्यैकमणि नयेदक्षसृजि क्रमात् । तथांग्गुष्ठेनसकलानितरंग्गुलैः सहा ॥१०३॥ अपवित्रकरोनग्नः मुक्तकेशः सकंचुकः । उष्णीस्यशुद्धो भूमिष्टः प्रलपन्नजपोद्विजः॥१०४॥ निष्टेवजभण क्रोधनिद्रालस्यक्षताः मदः । पतितश्वांत्यजालोकादशैते जपवैरिणः ॥१०।। यद्येषांभवेविप्रः सूर्यादीनवलोकयेत् । उपस्पृश्याथवाशेषं प्राणाः संयम्य वा जपेत् ॥१०६॥ सूर्योषqधतारेश नक्षत्रग्रहतारकाः । एते सूर्यादयः प्रोक्ताः मुनिभि ब्रह्मवादिभिः ॥१०॥ एवं सभ्यग्विधानेन जपं सर्वं समाप्य च । समाहितश्चनद्भक्त्यादेवीं विप्रोभिवादयेत् ॥१०८।। कर्णयुग्मं स्वहस्ताभ्यां स्पृष्ट्वा जानुद्वयादिकं । चरणांग्गुष्ठयुग्मांत्तं संमृज्य तु शनैः शनैः ।।१०६॥ दक्षश्रोत्र समंलाहुं दक्षिणेन प्रसार्य च । वाहूपरिशिरोनम्र मुक्ति तदभिवादनं ॥११०॥ स्वगोत्रनाम शर्माहं भवत्यंत्तेभिवादयेत् । इत्येतद्भाषणंयत्तन्मंत्रस्यादभिवादने ॥११॥ मंत्रेणानेनगायत्रिं यथावदभिवाद्य च । उत्तमेनानुवाकेन देवीमुद्वासयेदधा ॥११२॥ अनुवाकस्यतस्यैवा वामदेय ऋषिस्मृतः। छंदोनुष्टुप् च सावित्रि देवतोद्वासने विधिः ॥११३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy