________________
३११६
भारद्वाजस्मृतिः अंग्गुलीभिश्चतशृभिः द्वयोह दयशीर्षयोः। मुष्टेरंग्गुष्ठशिरसापश्चमेतस्यवामतः ॥१३॥ वहिः कलाभ्यां दृक्फालं मध्यमांग्गुलैत्रिभिः । अंगुष्ठतर्जन्यमाभ्यां सशब्दंडि(दि)क्षुपार्श्वयोः ।।४।। षडंग्गन्यासमित्युक्त इदंम्मेतप्रकारतः। न्यस्याघायातु वरदेत्यनुवाकेन मंडभानोरावाहयेदेवींसंध्यांगायय॑ह्वया। वासुदेवऋगिश्चंदोनुष्टुस्सावित्रि देवता ।।६।। आवाहने विनियोगः देव्वा अस्यायथाक्रम । अविचावाहयेद्देवी हृदयांभोरुहे द्विजः ॥६६॥ ध्यात्वाध्येयं यथाप्रोक्तं मूर्तिध्यानं तथैव हि । धात्वोपचाराः सकलास्कृत्वाधजपसमाचरेत् ॥६७।। अष्टोत्तरसहस्र वाह्यष्टोत्तरशतं तु वा। जप्तष्ट्य्वा विंशतिं वापि वीजशक्तिकमा(ज)पेत् ॥१८॥ पूर्वाण्डं च चतुर्थाण्हं वीजमस्या इति स्मृतं । चतुर्विशाद्यक्षरांतं सदीधं शक्तिरुच्यते ।।६।। जपेदष्टोत्तरशतं अष्टाविंशतिरेफला । एतयोः पूर्वमुनिभिः आख्यातः शक्तिबीजयोः ॥१००। अंगुलिभिस्तुरेखाभिः अथवा जपमालया। जपस्यसंख्या विज्ञेया जपद्भिर्द्विजोत्तमैः ॥१०॥ वृथाभवेत्कृतो विप्रैः संख्याज्ञानं विनाजपः । तस्मात्संख्यापरिज्ञानं अवश्यं जपकर्मणि ॥१०२॥