________________
त्रिकालसंध्याविधानकथनम् ३१ १५ अथपादादिमूर्ध्वातं पादंन्यासस्तु कथ्यते । पादयोस्तत्पदंन्यस्य सवितुः जंघयोयसेत् ॥८२॥ जानुद्वयेवरेण्यंत्तु गर्भइत्यूरुदेशतः । देवस्य गुह्योविन्यस्य धीमहीति च तत्र वै ॥८॥ स्तनयोस्तुधियोन्यास कंठेय इति विन्यसेत् । न इतिन्यस्य पदने नासिकायां प्रचोदयात् ॥८४॥ ॐ मापोज्योतिरित्यादिगाया सकलं शिरः। शिरः प्रभृति पादांत्तं हस्ताभ्यां विन्यसेत्ततः ॥८॥ एवं स्पष्टं पदंन्यास विधानं समुदाहृतं । मंत्रेणानेन सर्वेण सौकरेण दिविग्रहं ।।८६॥ कराभ्यां संस्पृशेद्धिमान् मूर्द्धादिचरणावधि । एतत्संहननन्यासं वज्रसंपन्ननोपमं ॥८७।। कृत्वाषडंग्गविन्यासंट्कर्माध (१) समाचरेत् । हृद्धस्तकेशिखागात्रनेत्र प्रहरिणा निषट् ॥८॥ अंग्गान्यमूनित्युक्तानि वच्मिषट्पल्लवान्यथा । तिस्रोव्याहृतयोमंत्रेषड्वर्ण हृदयादयः ॥८॥ चंतुध्यंत्ताः पल्लवारित्ताः एतेंग्गमनवः स्मृताः। हृन्मंत्रं हृदयेकान्ते शिरोमंत्रंशिखामर्नु ॥६॥ शिखायाः कवचं देहो कृक्फालेषु(मध्यमांग्गुलैत्रिभिः)। अंग्गुष्ठतर्जन्याग्राभ्यां सशब्दंदिक्षुपार्श्वयोः ॥४॥ षडंग्गंन्यासमित्युक्तं च दृङ्मनु । पार्श्वयोर्दिशिश्वत्तमंत्रयित यथाक्रमं ॥१२॥