SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ नानामन्त्रविनियोगध्यानवर्णनम् २६७६ प्रदानमन्त्रस्य सवितृ भगवानृषिः अनुष्टुपछन्दः, श्रीसूर्यनारायणो देवता ब्रह्मास्त्रं बीजं, ब्रह्मदण्डं शक्तिः। ब्रह्मशीर्ष कीलकं, श्रीसूर्यनारायणप्रीत्यर्थे अर्घ्यप्रदाने विनियोगः। तत्सवितुः ब्रह्मात्मनेऽगुष्ठाभ्यां नमः। वरेण्यं विष्ण्वात्मने तर्जनीभ्यां स्वाहा भर्गोदेवस्यरुद्रात्मनेमध्यमाभ्यां वषट् । धीमहि ईश्वरात्मने अनामिकाभ्यां हुम् । धियो योनस्सदाशिवात्मने कनिष्ठिकाभ्यां वौषट् । प्रचोदयात् परमात्मने करतलकरपृष्ठाभ्यां फट् । लोकत्रयेणेति दिग्बन्धः। ध्यानम्सर्वतोरणमध्यस्थं मण्डलान्तर्व्यवस्थितम् । ब्रह्मायुतसहस्रस्य सत्सन्तानकारणम् ॥४१॥ चिन्तयेत्परमात्मानमिव(वो)ऊर्ध्वं न च निक्षिपेत् । उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च ॥४२॥ अञ्जलिना जलमादाय गायत्री मालादारभ्य नासापुटे वा उत्तीर्याञ्जलौ निक्षिप्यार्थ्यप्रयोगं कुर्यात् । धाम्नो धाम्नो राजनितो–च हरोऽसि पाप्मानं मे विद्धि आश्वलायनं यदद्य कच्च वृत्रहन्नुदगा अभिसूर्य सर्वन्तदिन्द्र ते वशेइति प्रातः। आपस्तम्बस्य हिरण्यगभस्स-म इति प्रातः। गर्भोऽसि पाप्मानं मे विद्धि । आश्वलायनस्य प्रातः देवीमदिति जोहवोमि मध्यंदिन 'उदिता सूर्यस्य राये वित्रवारुणा
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy