________________
२६७८
विश्वामित्रस्मृतिः वायव्यास्त्रेण नववारं प्राणायामं कुर्यात् । उत्तमं नववारं स्यान्मध्यमं ऋतुसंख्यकम् ॥३८।। अधमं त्रयमित्याहुः प्राणायामस्य लक्षणम् । प्राणायामबलोपेतमुपसंहारमाचरेत् ॥३६॥ ततस्सर्वप्रयत्नेन प्राणायाम समाचरेत् । अस्य श्रीवायव्यास्त्रमन्त्रस्य, ब्रह्मा ऋषिः, गायत्री छन्दः महाभूतवायुर्देवता। यं बीजं, स्वाहा शक्तिः जगत्सृष्टिरिति कीलकम् । ब्रह्मास्त्रप्रयोगार्थ वायव्यास्त्रप्रयोगे विनियोगः। यामङ्गुष्ठाभ्यां नमः यी तर्जनीभ्यां स्वाहा। यूं मध्यमाभ्यां वषट् । मैं अनामिकाभ्यां हुम् । यः (यों) ओं कनिष्ठिकाभ्यां वौषट् । यः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः। लोकत्रयेण दिग्बन्धः॥
ध्यानम् चञ्चत्करं कृष्णमृगाधिरूढं
बाणेषुधी चापगदे दधानम् । भुजैश्चतुर्भिर्जगदादिकारणं
चैतन्यरूपं प्रणमामि वायुम् ॥४०॥ आवायव्यया वायव्योर्वा वायया वा हन हन हुं फट् स्वाहा इति त्रिवारं जपेत् । पुनमन्त्रंवादि नव वा प्राणानायम्य पञ्चोपचारैरभ्यर्च्य श्रीसूर्यनारायणप्रीत्यर्थ अर्घ्यप्रदानं करिष्ये इति सङ्कल्प्य अर्ध्य