________________
२६६२ विश्वामित्रस्मृतिः
लुन सूर्य समालोक्य दिगुपस्थानमाचरेत् । सूक्तं वारुणमस्ते च इप्रमादि पठेन्मनुम् ॥१६॥ प्रियासूक्तं समुच्चार्य देवीं ध्यायेच्चतुष्पदाम् । पञ्चोपचारैरभ्यर्च्य गायत्री तुर्यया सह ॥२०॥ इति विश्वामित्रस्मृतौ उपस्थाननाम
सप्तमोऽध्यायः।
अथ अष्टमोऽध्यायः देवयज्ञादिविधानवर्णनम्
॥ वैश्वदेवम् ।। देवयज्ञादिकं वक्ष्ये गृह्योक्तविधिना ततः । कोद्रवान्मासुरान्माषान् मसूरांश्चकुलुत्थजान् ॥ १॥ लवणं च कटुद्रव्यं वैश्वदेवे विवर्जयेत् । नीवारान्वंशजं धान्यं गोधूमान् तण्डुलांस्तदा ॥२॥ कन्दमूलफलादीनि दधिक्षीरघृतादिकम् । प्रत्यहं वैश्वदेवार्थ कुर्यान्नित्यमतन्द्रितः ॥३॥ गृहस्थो वैश्वदेवस्य कर्म प्रारभते यदा। गृहे सिद्धान्नमादाय दधिक्षीरघृतान्वितम् ॥४॥ जपासने स्वकार्याथं सर्वेभ्यः पचने द्विजः।। यो हि यत्तधुनेदनौ गायत्रीमंत्रपूर्वकम् ॥५॥