SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २६६२ विश्वामित्रस्मृतिः लुन सूर्य समालोक्य दिगुपस्थानमाचरेत् । सूक्तं वारुणमस्ते च इप्रमादि पठेन्मनुम् ॥१६॥ प्रियासूक्तं समुच्चार्य देवीं ध्यायेच्चतुष्पदाम् । पञ्चोपचारैरभ्यर्च्य गायत्री तुर्यया सह ॥२०॥ इति विश्वामित्रस्मृतौ उपस्थाननाम सप्तमोऽध्यायः। अथ अष्टमोऽध्यायः देवयज्ञादिविधानवर्णनम् ॥ वैश्वदेवम् ।। देवयज्ञादिकं वक्ष्ये गृह्योक्तविधिना ततः । कोद्रवान्मासुरान्माषान् मसूरांश्चकुलुत्थजान् ॥ १॥ लवणं च कटुद्रव्यं वैश्वदेवे विवर्जयेत् । नीवारान्वंशजं धान्यं गोधूमान् तण्डुलांस्तदा ॥२॥ कन्दमूलफलादीनि दधिक्षीरघृतादिकम् । प्रत्यहं वैश्वदेवार्थ कुर्यान्नित्यमतन्द्रितः ॥३॥ गृहस्थो वैश्वदेवस्य कर्म प्रारभते यदा। गृहे सिद्धान्नमादाय दधिक्षीरघृतान्वितम् ॥४॥ जपासने स्वकार्याथं सर्वेभ्यः पचने द्विजः।। यो हि यत्तधुनेदनौ गायत्रीमंत्रपूर्वकम् ॥५॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy