________________
३१६६
. पूजाद्रव्योपकरणवर्णनम् अमूनि पंचद्रव्याणि पाद्यान्याहुमहर्षयः । फलं कर्पूरतंकोलकोप्टैलोशिरजानि च ॥२८॥ अमून्याचमनीय्यस्यानि द्रव्याण्युक्ता निसबुधैः । कुशाग्रे तिलसिद्धार्थ यवाक्षतवयांसि च ॥२६॥ द्रव्याण्यमूनिपद्राहुः (?) अय॑स्य मुनिपुंगवाः । न मेरुसज्जश्रीवासकुङ्कुमं श्रीफलं मधु ॥३०॥ लाक्षाकृष्णागरुः सर्पिः श्वसनः सरलद्रुमः । अगरुमहिपानश्च श्रीगंधो गुग्गुलुस्तथा ॥३१॥ निर्यासश्च्यवनश्चेति धूपद्रव्याणि पोडश । द्रव्येष्वषु यथालव्धं तथा तद्धपमर्चयेत् ॥३।। अलाभे प्रसवेनैव धूपं संकल्प्य वार्चयेत् । कर्पूरलोहश्रीखंडेलामन्जुकचतुष्टयम् ॥३३॥ रूपवेदांग तुरगसख्यं सधृ(घ)तसाधनम् । एतन्मधुधृतं पात्रं विततज्वालपावके ॥३४॥ प्रक्षिप्य दद्यात्तद्धपं महासम्मोहना वृयं(त्मकम्)। कर्पूरसीतलोहोभूकालेयंकंदुरुष्करम ।।३।। निर्यासश्चंदनंचेति द्रव्याण्येतानि मप्त वै। क्रमेणैव तु सप्तांनं संख्ययाच्युतभापितम् ॥३६॥ मधुपद्यत्मृतं (द्रव्यात्मक) देव्याः तन्प्रियं घूपसाधनम । एतेपामपि विज्ञयाः भागाः पूर्व यथोदिताः ॥३७।। कर्पूरं गोघृतं तैलं महवैदिव (क)साधनम। . पट्टसूर्पच कार्पासं तद्वर्तिकरण स्मृतं ॥३८॥ १६६