________________
३१ ६८
- भारद्वाजस्मृतिः । वीतपुष्पफलाशानि विभज्य न तु पूजयेत् । अन्तरेण सरोजातेंदिवर प्रसवद्वयम् ।।१७।। अत्राख्यातानि पुष्पाणि न योग्यानि कदाचन । तस्मादुक्तानि पुष्पाणि योग्यान्यभ्यर्चने सदा ॥१८॥ बिल्वापामार्गमरुवतुलसीदमनाम्र कः । भृङ्गराड्जंबुखदिरमहमदिदकाह्वयाः ॥१६॥ शशिब्रह्ममहीजात हरिताल कुशाह्वयाः । एषां कोमलपत्राणि योग्यान्य(प्य,मर्चने सदा ॥२०॥ पूर्वोक्तकुसुमालाभे पत्रैरेतैनियोजयेत् । एषामलाभे पत्राणां अक्षतैतिरैलै,यजेत् ॥२॥ स्वारामोद्भूतकुसुमै (र) अर्चाश्रेष्ठेत्युदीरिता । मध्यमा वनजैः पुष्पैः क्रीतपुष्पैः कनीयसी ॥२२॥ कपित्थवा कुचीसर्ग शिरीषमदयन्तिकाः । शल्मल्पेरंडमधुकबिभीतकविषद्रुमाः ॥२३॥ अन्ये येनाऽत्र कथिताः विरोधो लतिकाद्रुमाः । त्रीणिप्रसूनानि यजने न भवन्ति हि ॥२४॥ नस्तस्मास्तर्यजेदेवी(भत्म्या)न्वेष्टशीघ्राभिलाषुकः । स्तेयेनाऽऽहृत्य पुष्पाणि बलाद्वा येन केनचित् ।।२।। यो यजेत तैर्वृथा पूजा भवेदेव न संशयः । गंधानि पूजाद्रव्याणि स्तेयेन प्रसभेन वा ॥२६॥ आहृत्य पूजयेत्तैर्यः सा पूजा च वृथा भवेत् । सि...दं (सिन्दूर) कुंकुमं दूर्वा कोष्टं लावंजकं तथा ॥२७।।