________________
३०६४
आङ्गिरसस्मृतिः सतिलैविद्यते श्राद्धं विना सर्वत्र केवलम् । मुख्यद्रव्यैस्तिलरद्भिः पैतृक निखिलं भवेत् ॥११०६।। सर्वेषां कर्मणामाद्या आप एव विशेषतः । परमाः कारणानीह तस्माद्ब्राह्मपुंगवाः ॥१११०।। अप एव समाश्रित्य वर्षन्ते तोयदा महत् । जलं तत्रैव वर्तन्ते तदेव परमं स्थलम् ॥११११।। प्रभूतधोदकामः सर्वदेशोत्तमोत्तमः । नदीतीरं विशेषेण तच्छताधिकमुच्यते ॥१११२।। तत्रैव सकला धर्मा अनुष्ठ या हि सन्ततम् । नदी च सजला ज्ञेया न तच्छ्रन्या कदाचन ॥१११३॥
इति पूर्वाङ्गिरसम् इत्याङ्गिरसस्मृतौ पूर्वाङ्गिरसं समाप्तम् ।