________________
॥ श्रीगणेशाय नमः॥
* आङ्गिरसस्मृतिः *(२)
उत्तराङ्गिरसम्
प्रथमोऽध्यायः
धर्मपर्षत्प्रायश्चित्तानांवर्णनम् विश्वरूपं नमस्कृत्य देवं त्रिभुवनेश्वरम् । धर्मस्य दर्शनार्थाय अङ्गिरा इदमब्रवीत् ॥१॥ अथ त्रयाणां वक्ष्यामि प्रमाणं विधिमादितः। धर्मस्य पर्षदश्चैव प्रायश्चित्तक्रमस्य च ॥२॥ प्रायश्चित्तं चतुष्पादं विहितं धर्मकर्तृभिः । परिषद्दशधा प्रोक्ता त्रिविधा वा समासतः ॥३॥ प्रमाणाभिहितं यत्तु सर्वमङ्गिरसा तदा। अप्रमेयप्रमाणस्य दुःखेनाधिगमो भवेत् ॥४॥ तस्मादङ्गिरसा पुण्यं धर्मशास्त्रमिदं कृतम् । उपस्थानत्रतादेशचर्याशुद्धिप्रकाशनम् ॥ ५॥ स धर्मस्तु कृतो शेयः स्वाधिष्ठानक एव वै। चतुर्भिः साधनैश्चैव धर्मः प्रोक्तः सनातनः ॥६॥