________________
२८७०
कण्वस्मृतिः
तद्दोषाय भवेदेव तथा तन्न समाचरेत् । तद्दोषपरिहाराय तान्मन्त्रांस्तु ततः परम् ॥ १०८॥ पुण्डरीकाक्षदशकं जपपूर्वशताष्टकम् |
1
प्रजपेदन्यथा दोषः स तु शान्तो भवेन्न तु ॥ १०६॥ कदाचित्तु जलाभावे दक्षिणं श्रवणं स्पृशेत् । त्रिवारं तत्र पूर्व वै तुष्णीमेव ततः परम् ॥११०॥ ओंकारस्तु समुच्चार्यो नचेत्कृष्णस्मृतिः परा । शिवस्मृतिर्वा परमा कर्तव्या स्यात्सभक्तितः ॥ १११ ॥ विभक्त्यैव प्रथमया वचनं तत्स्मृतिर्भवेत् । प्रायश्चित्तेषु सवत्र नामस्मृतिविधानके ॥११२|| उक्तिरेव समाख्याता न तु मानसईरितः । मन्त्राणामप्येवमेव सर्वत्र विहितो हि वै ॥ ११३ ॥ सर्वदाचमनं तद्धि नामकं यत्प्रशस्यते । मान्त्रिकं तु सदा शक्यते स तु तत्किमु ॥ ११४॥ चेत्तत्तु च प्रवक्ष्यामि यदि शुद्धस्तवापरम् ।
तु हि मन्त्राचमनं शक्यते नान्यथा ततः ||११५॥ तस्मात्सर्वेषु कालेषु सर्वदेशेषु चाखिलैः । सुलभाचमनं विद्धि नामाचमनमेव वै ॥ ११६॥ कर्तव्यत्वेन सौलभ्यादङ्गीकृतमिदं परम् ।
C
माषमन जलस्यैव पानं तत्र परं मतम् ॥११७॥ न्यूनाधिकाभ्यां तच्चेत्तु महत्पापं तद्दोषपरिहाराय सन्ध्यावन्दन कर्मणि
समश्नुते । ॥ ११८ ॥
,