________________
गृहस्थानां मृत्तिकाशौचविधानम् २८७१ त्रिपदा नामगायत्री जलप्रक्षेपणं बुधैः । विहितत्वेन कथितं तेन तच्छाम्यतेऽखिलम् ।।११।। प्रायश्चित्तोक्तमन्त्राणां सर्वेषां सर्वदा परम् । किं कार्यमपरिज्ञाने इदं विष्णुश्च व्याहृतिः ॥१२०।। कर्तव्यत्वेन विहिते गायत्री च तथा तदा । नेतेभ्यस्तारकाः सन्ति तस्मात्तान्प्रवदे बुधः ।।१२।। नैऋत्यां निषुनिक्षेपे कुर्यान्मूत्रपुरीषके । जलपात्रेण मृत्पात्रं शुचौ निक्षिप्य दूरतः ॥१२२।। उदगह्नि तथारात्रौ एवं वै दक्षिणामुखः । यद्यतव्युत्क्रमात्कुर्यात्सूयश्चेति महामनुम् ॥१२३।। कृत्वा शौचं विधानेन ततस्तु प्रजपेत्तदा । अग्निश्चेति च मन्त्रं च अबद्ध मनुरेव च ॥१२४॥ चतुर्विंशति वाचं वै शतमष्टोत्तरं शतम् । गायत्रीमपि तापेन ततश्शुद्धो भवेदसौ ॥१२।। मेहने चैकवारं स्याद्गुदे पञ्च तथैव हि । पादयोः करयोश्चापि पृथक्त्वेन समाचरेत् ॥१२६॥ एव हि मृत्तिकाशौचं गृहस्थानां विधीयते । त्रिगुणं स्याद्वनस्थानां यतीनां स्याचतुर्गुणम् ॥१२७।। वर्णी गृही वनस्थो वा न कुर्यान्मृत्तिकाक्रियाः । पयस्तुर्याशपर्याप्त तस्य चित्तमिदं स्मृतम् ॥१२८॥ मृत्तिकेहनमन्त्रादि कृत्वा तत्परमां गतिम् । पर्यन्तं हि त्रिवारं स्याज्जपं कृत्वा शुचिः स्वयम् ॥१२६।।