SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ૨૮૭૮ कण्वस्मृतिः . एतावती च तवृष्टिर्भावाभावौ शिवाशिवौ । सुखदुःखेजन्ममृती जगत्कार्यप्रवर्तते ॥१६६।। जगत्कृत्यं जगत्कर्ता चकमे विप्रसंध्यया। येनके नचिदन्येन गुह्यमेतन्मयोदितम् ।।१६७।। सर्वेषामपि लोकानां सर्वेषां नाकिनामपि । ब्रह्मविष्णुमहेशानां मखानां बहुना किमु ।।१६८।। सर्वकृत्यं संध्ययैव सम्यगेव सुसाधितम् ।। ब्राह्मणानां प्रसादेन नचेकिमपि नास्ति वै ॥१६६।। संध्याभावे सर्वलोकविनाशः सद्य एव वै। भवेदेव न सन्देहो ब्राह्मणास्तादृशा हि वै ॥२०॥ सर्वत्रापि च वतन्ते कलौ चैतत्तु केवलम् । तिष्ठेतिरोहितत्वेन देवाज्ञातादृशा परो ॥२०१।। ब्राह्मणाः सर्वजगतां निदानं परमं परम् । तद्विना चेन्नकिमपि तेनैवैतत्प्रवर्तते ॥२०२।। तत्कारणं हि गायत्री वेदमाता जगन्मयी। तयैतत्सृज्यते सर्व तयैतत्पाल्यते परम् ।।२०३॥ संहोयते ( ? । तयैवेति सैषा किल जगत्प्रसूः । स्त्रीलिङ्गने श्रुतौ नित्यं लीलया व्यवही(१)यते ॥२०४।। लिङ्गानां वचनानां च हृदयं तत्र ब्रह्मणि । सर्वलिङ्गः सर्वशब्दैवचनैरखिलैरपि ॥२०५।। प्रतिपाद्य परं ब्रह्म नान्यत्किमपि विद्यते । स्त्रीलिङ्ग व्यवहारोऽयं यथा भवति तत्तथा ।।२०६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy