SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ गायत्रीमन्त्रजपेतदर्थभावनाया:श्रेष्ठफलदायकत्वम् २८७७ प्रजपेद् ब्राह्मणो धीमांस्तदर्थस्यानुचिन्तया । योनः प्रचोदयान्नित्यं धियः कर्मसु सत्सु वै ॥१८॥ वरेण्यं सवितुश्चापि देवस्य परमात्मनः । गायत्र्याख्यं च तद्भर्गस्तेजो धीमहि चिन्तया ॥१८६।। इत्येवं प्रजपेद्भतया ब्राह्मणो ब्रह्मवित्तमः । एव तं तदर्थानुस्मरणपूर्वकं प्रजपेत्सदा ॥१८७।। जपं करोति यस्सोऽयं स उ ब्रह्मविदांवरः । जीवन्मुक्तोऽपि सोऽयं स्याद् दुर्घटोऽयं महात्मनाम् ।।१८८।। योगिनामपि दिव्यानां तदर्थस्य महाजपः । तल्लाभो यस्यकस्य स्यात्स सर्वेषां भवेत्किल ॥१८६।। तथंवार्थानुसंधानं यस्य स्यात्स तु चोदितम् । सत्यं ज्ञानमनन्तं वै सच्चिदानन्दलक्षणम् ॥१०॥ परं ब्रह्म परं धाम परं ध्येयं परात्परम् । जगद्धेतुः श्रुतिप्रोक्तं जगजन्मादिकारणम् ॥१६॥ न सन्देहोऽत्र कथितः संदेही पापभाग्भवेत् । ताहगानुसंधानं कर्ता यस्तस्य केवलम् ।।१२।। अपेक्ष्यं नास्ति किमपि लोकेऽस्मिन्सचराचरे। स एव कृतकृत्यो वै स एव ब्रह्मवित्तमः ॥१६३।। परं त्वत्र प्रवक्ष्यामि केवलं वस्तुतो यथा। बहवो ब्राह्मणा भूमौ मन्त्रमानं सलक्षणम् ॥१६४|| समुच्चरन्तः परमं भक्त्या संध्यामुपासते । तावतैवात्रजगती चोदयास्तमयौ स्मृतौ ॥१६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy