SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ २८३० शाण्डिल्यस्मृतिः सर्वेषामादिपूर्तिस्तु मङ्गलं वेदवादिनाम् । कुटुम्बी वर्जयेद् बिम्बं दावं शैवं च मृण्मयं ॥१०॥ गृहेषु भित्तिसंस्थं च योगनिद्रारसोत्सुकम् । कुटुम्बाश्रमनिष्ठस्य नित्यं स्वाधीनकर्मणः ॥११।। अच्छिद्रकारिणश्शान्तं व्यक्त ऋद्धयस्य पूजनम् । चरतः कर्मणो यत्र वेदिः कर्तुं न शक्यते ।।१२।। अम्बुपायास्तथा भोगा स्तत्रेष्ट व्योम्नि पूजनम् । विवेकसिद्धा ये सन्तः पक्वयोगा गुणातिगाः ॥१३॥ केवलज्ञानसन्तृप्तास्ते यजेयुः परं हृदि । अन्येऽपि सर्वभोगानामभावे यत्र जायते ॥१४॥ यजेयुह दयाम्भोजे भोगैर्मानसकल्पितैः । सिद्धये तु महात्मानो विवेकज्ञानयोगिनः ॥१५॥ वर्जयित्वा कृतानन्ये यजेयुर्द्रव्यसंपदा । सर्वभूतेषु देवेषु नरः प्रकृतो (...?) तथा ॥१६॥ मनुष्याकृतिदेवेषु न कायं पूजनं बुधैः । (केचिद्) धनामुखाः केचित् दमनप्रतिशक्तयः ॥१७॥ मनुष्याकृतयो देवा नोपास्यास्ते कदाचन । प्रादुर्भावादिभिर्देवैः मत्स्यः कूर्मादिभिविना ।।१८।। अशुद्ध वर्चयन्मूढो नाप्नोति परमं पदम् । तिर्यक्त्वं मानुषत्वं वा मत्स्याद्य स्वेच्छया हरिः।।१६।। यथास्थितस्सएवासौ दीपादीप इवोदितः। व्यक्तायतनयो नित्यमर्चयेत्पुरुषोत्तमम् ॥२०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy