________________
शेषहोमविधानवर्णनम् २६१६ आतपे यदि मूत्रस्य पुरीषस्य भवेन्न तु। दीक्षायामत्र तु तयोश्छत्रेण सह वै तदा ॥६४६॥ इदं विष्णुर्व्याहृतीश्च त्र्यंबकं च सुपावनम् । पश्चाच शुद्धाचमनादष्टवारं जपेत् क्रमात ॥६४७।। पुनश्छत्रं तत्तन्मन्त्राद्गृह्णीयात्तद्विधानतः । दीक्षासु सन्ततं तस्माद्विवाहस्य द्विजोत्तमः ॥६४८।। सच्छत्रस्त्वातपे कुर्यात्त्यागं मूत्रपुरीषयोः। शेषहोमात्परं प्रातः कुर्यान्नाकी बलिं शिवाम् ॥६४६।। तद्विधानं च वक्ष्यामि शचीं गौरी समर्चयेत् । वेदिकेशानदिग्भागे कृसराननिवेदनः ॥६५०। त्रयस्त्रिंशत्कोटिसंख्यदेवानामर्चनं क्रमात् । नमोऽन्तेनैव कुर्वीत सम्यक् संकल्पपूर्वकम् ॥६५१।। अष्टाभिः कलशैः पूवभागैस्तद्वच्च सर्वतः । संस्थितैः वैदिकां कृत्वाऽलंकृत्यैव विधानतः ॥६५२।। तन्मध्ये पृथुलैः कुम्भश्चतुर्भिः स्थापितैश्शिवैः । तन्तुभिर्वेष्टितैर्गन्धैः पुष्पैस्ताम्बूलजालकैः ॥६५३॥ हरिद्राजलकुम्भेन द्विमुखेन सुपाथसा। नवार्चान्याससंसिक्तः प्रादक्षिण्यक्रमेण च ॥६५४।। तत्संख्याकैः पुष्पदीपैः पुरंध्रीभिः समुद्धृतैः । परिक्रमणकर्तीभिस्तत्कृत्यमखिलं यथा ॥६५।। सर्वदेवपदस्पृष्टतद्ब्राह्मण्यसुघोषतः । त्रिः परिक्रम्य विधिनादिग्जयादिकलांछनम् ॥६५६।।