________________
२७६०
लोहितस्मृतिः ग्राहयित्वा रोधयित्वा मासं वा पक्षमेव वा। तमेवं पूर्ववत्कृत्वा लजयित्वा ततः पुनः ॥६२३।। तस्य स्वार्थधनं सम्यग्धृत्वा राष्ट्रात्प्रवासयेत् । पत्न्यां रजस्वलायां यः श्राद्ध भुक्तऽतिकामतः ॥६२४।। स्वायोग्यतां लोपयित्वा जनानां सोऽयमल्पकः । निष्कासितो धिक्कृतश्च मोचनीयः स्वकाद्गृहात् ।।६२५ चतुर्विशतिपणान्वापि दाप्यस्सद्योऽथ वा भवेत् । अमन्त्रनिपुणो मन्त्रैः कुग्रामेषु द्विजन्मनाम् ॥६२६।। वसतां कर्म सम्यग्वः कारयिष्यामि सन्ततम् । संमन्त्र्यैवं प्रतिज्ञाप्य तथा कुर्वन्न शास्त्रतः ॥६२७।। व्यामोहयन्वाक्यजालै नित्यानुसरणादिना । सेवया संचरन्नित्यं शास्त्रमार्ग विनाशयन् ॥६२८।। मन्त्रक्रियापरिज्ञानविकलो नटवत्तराम् । तक्रियाभिनयान् कुर्वन् वैदिकोऽहमितिब्र वन ॥६२६।। दुष्टोऽयमसतां मुख्यः सद्रूषणपरः पुनः । अज्ञातशब्दार्थभयरहितः पामरो जडः ॥६३०।। ज्ञातो विप्रमुखाद्राजा सद्यस्तं भटवर्त्मना । आनाययित्वा सन्ताड्य किं कृतं च त्वयानिशम् ।।६३१।। विधानं ब्रूहि पुरतो कर्मणां विप्रसन्निधौ । तूष्णीकं लोकविप्रत्वं नाशयिष्यसि केवलम् ॥६३२।। सर्व वः कारयिष्यामीत्युक्तिमात्रेण तान् जडान् । व्यामोहयित्वापापात्मन् एवमुक्त्वा पुनश्च तम् ॥६३३।।