SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ शिखानिर्णयवर्णनम् २६५५ अभावे तस्य सूत्रस्य चेलं वाजिनमेव वा। धारयीत विधानेन न मन्त्रस्तत्र विद्यते ॥५॥ सूत्रस्यैव भवेन्मन्त्रः शिखाहीनश्च तादृशः । शत्रुच्छिन्नशिखश्चेत् शत्रुच्छिन्नशिखः सद्यो बिभ्रन् कर्णे शुचिर्यतन् ॥५६।। समगोपुच्छलोमानि प्राजापत्यप्रपूर्वकम् । पुनःसंस्कारतः शुद्धः प्रभवेन्नात्र संशयः ॥७॥ मध्यच्छेदे मध्यच्छिन्ना यदा चूडा प्राजापत्येन शुध्यति । रोगादिना नाशे शिखाया रोगतो नाशे कृत्स्नायाः संकटेऽपि वा ॥५८।। अवशाद्वह्नितो वापि पुनः संस्कार एव हि । शिखारोहणतः पश्चान्न तत्पूर्व समाचरेत् ॥५६।। तावद्गोपुच्छलोमानि धार्याण्येव विधानतः । यथावत् सा तु न भवेद्वार्धकेण च रोगतः ॥६॥ सप्तत्यूध्वं रोमभिः सप्तत्यूध्वं तु चेत्तस्याः पूर्वतः पृष्ठतोऽपि वा। पार्श्वतः परितो वापि समुद्भूतैश्च रोमभिः ॥६॥ शिखा कार्या प्रयत्नेन न चेन्नैवोपपद्यते । तस्थाने सर्वशून्ये तु परितो वापि किं पुनः ॥६॥ ब्राह्मण्यसूचनायैवं तानि लोमानि धारयेत् । अन्यथा न भवेदेव तथा तस्मात्समाचरेत् ॥६३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy